वांछित मन्त्र चुनें

आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ । यो अ॒स्मभ्य॒मरा॑वा ॥

अंग्रेज़ी लिप्यंतरण

āsmin piśaṅgam indavo dadhātā venam ādiśe | yo asmabhyam arāvā ||

पद पाठ

आ । अ॒स्मि॒न् । पि॒शङ्ग॑म् । इ॒न्द॒वः॒ । दधा॑त । वे॒नम् । आ॒ऽदिशे॑ । यः । अ॒स्मभ्य॑म् । अरा॑वा ॥ ९.२१.५

ऋग्वेद » मण्डल:9» सूक्त:21» मन्त्र:5 | अष्टक:6» अध्याय:8» वर्ग:11» मन्त्र:5 | मण्डल:9» अनुवाक:1» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अस्मिन्) इस विराट् में (पिशङ्गम्) अनेक वर्णों को (दधाता) धारण करते हुए (इन्दवः) सम्पूर्ण ब्रह्माण्ड (वनम् आदिशे) उस परमात्मा का आश्रय लेते हैं (यः) जो परमात्मा (अस्मभ्यम् अरावा) हमारे लिये सब कामनाओं का देनेवाला है ॥५॥
भावार्थभाषाः - उक्त कोटानुकोटि ब्रह्माण्ड उसी निराकार परमात्मा के आधार पर स्थित है ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अस्मिन्) अस्मिन् विराट्पुरुषे (पिशङ्गम्) नानावर्णं (दधाता) धारयन्ति (इन्दवः) अखिलब्रह्माण्डानि (वनम् आदिशे) तमेव परमात्मानमाश्रयन्ते (यः) यः परमात्मा (अस्मभ्यम्) अस्मभ्यं (अरावा) सर्वकामप्रदोऽस्ति ॥५॥